Original

नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः ।कालवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ ८८ ॥

Segmented

नित्य-पुष्पाः नित्य-फलाः तरवः स्कन्ध-विस्तीर्णाः काल-वर्षी च पर्जन्यः सुख-स्पर्शः च मारुतः

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
पुष्पाः पुष्प pos=n,g=m,c=1,n=p
नित्य नित्य pos=a,comp=y
फलाः फल pos=n,g=m,c=1,n=p
तरवः तरु pos=n,g=m,c=1,n=p
स्कन्ध स्कन्ध pos=n,comp=y
विस्तीर्णाः विस्तृ pos=va,g=m,c=1,n=p,f=part
काल काल pos=n,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
pos=i
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
सुख सुख pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s