Original

आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।निरामया विशोकाश्च रामे राज्यं प्रशासति ॥ ८७ ॥

Segmented

आसन् वर्ष-सहस्राणि तथा पुत्र-सहस्रिणः निरामया विशोकाः च रामे राज्यम् प्रशासति

Analysis

Word Lemma Parse
आसन् अस् pos=v,p=3,n=p,l=lan
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तथा तथा pos=i
पुत्र पुत्र pos=n,comp=y
सहस्रिणः सहस्रिन् pos=a,g=m,c=6,n=s
निरामया निरामय pos=a,g=m,c=1,n=p
विशोकाः विशोक pos=a,g=m,c=1,n=p
pos=i
रामे राम pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशासति प्रशास् pos=va,g=m,c=7,n=s,f=part