Original

सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् ।राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ॥ ८६ ॥

Segmented

सर्वम् मुदितम् एव आसीत् सर्वो धर्म-परः ऽभवत् रामम् एव अनुपः न अभ्यहिंसन् परस्परम्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
मुदितम् मुद् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सर्वो सर्व pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अनुपः अनुपश् pos=va,g=m,c=1,n=p,f=part
pos=i
अभ्यहिंसन् अभिहिंस् pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s