Original

राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः ।शताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान् ॥ ८२ ॥

Segmented

राज्यम् दश-सहस्राणि प्राप्य वर्षाणि राघवः शत-अश्वमेधान् आजह्रे सत्-अश्वान् भूरि-दक्षिणान्

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=2,n=s
दश दशन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
प्राप्य प्राप् pos=vi
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
राघवः राघव pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
अश्वमेधान् अश्वमेध pos=n,g=m,c=2,n=p
आजह्रे आहृ pos=v,p=3,n=s,l=lit
सत् सत् pos=a,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
भूरि भूरि pos=n,comp=y
दक्षिणान् दक्षिणा pos=n,g=m,c=2,n=p