Original

पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् ।अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः ॥ ८१ ॥

Segmented

पौण्डरीक-अश्वमेधाभ्याम् वाजपेयेन च असकृत् अन्यैः च विविधैः यज्ञैः अयजत् पार्थिव-ऋषभः

Analysis

Word Lemma Parse
पौण्डरीक पौण्डरीक pos=n,comp=y
अश्वमेधाभ्याम् अश्वमेध pos=n,g=m,c=3,n=d
वाजपेयेन वाजपेय pos=n,g=m,c=3,n=s
pos=i
असकृत् असकृत् pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
अयजत् यज् pos=v,p=3,n=s,l=lan
पार्थिव पार्थिव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s