Original

राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ।ईजे बहुविधैर्यज्ञैः ससुहृद्भ्रातृबान्धवः ॥ ८० ॥

Segmented

राघवः च अपि धर्म-आत्मा प्राप्य राज्यम् अनुत्तमम् ईजे बहुविधैः यज्ञैः स सुहृद्-भ्रातृ-बान्धवः

Analysis

Word Lemma Parse
राघवः राघव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
ईजे यज् pos=v,p=3,n=s,l=lit
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
pos=i
सुहृद् सुहृद् pos=n,comp=y
भ्रातृ भ्रातृ pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s