Original

एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि ।यद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि ॥ ८ ॥

Segmented

एषा उपमा महा-बाहो त्वम् अर्थम् वेत्तुम् अर्हसि यद्य् अस्मान् मनुज-इन्द्र त्वम् भक्तान् भृत्यान् न शाधि हि

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
उपमा उपमा pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वेत्तुम् विद् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
यद्य् यदि pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
मनुज मनुज pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भक्तान् भक्त pos=n,g=m,c=2,n=p
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
pos=i
शाधि शास् pos=v,p=2,n=s,l=lot
हि हि pos=i