Original

सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् ।नियुज्यमानो भुवि यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ ७९ ॥

Segmented

सर्व-आत्मना पर्यनुनीयमानो यदा न सौमित्रिः उपैति योगम् नियुज्यमानो भुवि यौवराज्ये ततो ऽभ्यषिञ्चद् भरतम् महात्मा

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
पर्यनुनीयमानो पर्यनुनी pos=va,g=m,c=1,n=s,f=part
यदा यदा pos=i
pos=i
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
योगम् योग pos=n,g=m,c=2,n=s
नियुज्यमानो नियुज् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
ततो ततस् pos=i
ऽभ्यषिञ्चद् अभिषिच् pos=v,p=3,n=s,l=lan
भरतम् भरत pos=n,g=m,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s