Original

आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन ।तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व ॥ ७८ ॥

Segmented

आतिष्ठ धर्म-ज्ञ मया सह इमाम् गाम् पूर्व-राज-अध्युषिताम् बलेन तुल्यम् मया त्वम् पितृभिः धृता या ताम् यौवराज्ये धुरम् उद्वहस्व

Analysis

Word Lemma Parse
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
पूर्व पूर्व pos=n,comp=y
राज राजन् pos=n,comp=y
अध्युषिताम् अधिवस् pos=va,g=f,c=2,n=s,f=part
बलेन बल pos=n,g=n,c=3,n=s
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पितृभिः पितृ pos=n,g=m,c=3,n=p
धृता धृ pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
धुरम् धुर् pos=n,g=f,c=2,n=s
उद्वहस्व उद्वह् pos=v,p=2,n=s,l=lot