Original

सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः ।वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ ७५ ॥

Segmented

सर्व-वानर-वृद्धाः च ये च अन्ये वानर-ईश्वराः वासोभिः भूषणैः च एव यथार्हम् प्रतिपूजिताः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
वानर वानर pos=n,comp=y
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
वासोभिः वासस् pos=n,g=n,c=3,n=p
भूषणैः भूषण pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
प्रतिपूजिताः प्रतिपूजय् pos=va,g=m,c=1,n=p,f=part