Original

ततो द्विविद मैन्दाभ्यां नीलाय च परंतपः ।सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः ॥ ७४ ॥

Segmented

ततो द्विविद-मैन्दाभ्याम् नीलाय च परंतपः सर्वान् काम-गुणान् वीक्ष्य प्रददौ वसुधा-अधिपः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्विविद द्विविद pos=n,comp=y
मैन्दाभ्याम् मैन्द pos=n,g=m,c=4,n=d
नीलाय नील pos=n,g=m,c=4,n=s
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
काम काम pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
वीक्ष्य वीक्ष् pos=vi
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s