Original

हनूमांस्तेन हारेण शुशुभे वानरर्षभः ।चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः ॥ ७३ ॥

Segmented

हनूमांस् तेन हारेण शुशुभे वानर-ऋषभः चन्द्र-अंशु-चय-गौरेन श्वेत-अभ्रेण यथा अचलः

Analysis

Word Lemma Parse
हनूमांस् हनुमन्त् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
हारेण हार pos=n,g=m,c=3,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
अंशु अंशु pos=n,comp=y
चय चय pos=n,comp=y
गौरेन गौर pos=a,g=m,c=3,n=s
श्वेत श्वेत pos=a,comp=y
अभ्रेण अभ्र pos=n,g=m,c=3,n=s
यथा यथा pos=i
अचलः अचल pos=n,g=m,c=1,n=s