Original

पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा ।ददौ सा वायुपुत्राय तं हारमसितेक्षणा ॥ ७२ ॥

Segmented

पौरुषम् विक्रमो बुद्धिः यस्मिन्न् एतानि नित्यदा ददौ सा वायुपुत्राय तम् हारम् असित-ईक्षणा

Analysis

Word Lemma Parse
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
विक्रमो विक्रम pos=n,g=m,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
नित्यदा नित्यदा pos=i
ददौ दा pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
वायुपुत्राय वायुपुत्र pos=n,g=m,c=4,n=s
तम् तद् pos=n,g=m,c=2,n=s
हारम् हार pos=n,g=m,c=2,n=s
असित असित pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s