Original

अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ।अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः ॥ ७० ॥

Segmented

अवमुच्य आत्मनः कण्ठात् हारम् जनकनन्दिनी अवैक्षत हरीन् सर्वान् भर्तारम् च मुहुः मुहुः

Analysis

Word Lemma Parse
अवमुच्य अवमुच् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कण्ठात् कण्ठ pos=n,g=m,c=5,n=s
हारम् हार pos=n,g=m,c=2,n=s
जनकनन्दिनी जनकनन्दिनि pos=n,g=f,c=1,n=s
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan
हरीन् हरि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i