Original

शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत् ।तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ॥ ७ ॥

Segmented

शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत् तस्य न अनुभवेत् अर्थम् यस्य हेतोः स रोप्यते

Analysis

Word Lemma Parse
शीर्येत शृ pos=v,p=3,n=s,l=vidhilin
पुष्पितो पुष्पित pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
pos=i
फलानि फल pos=n,g=n,c=2,n=p
प्रदर्शयेत् प्रदर्शय् pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अनुभवेत् अनुभू pos=v,p=3,n=s,l=vidhilin
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
हेतोः हेतु pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
रोप्यते रोपय् pos=v,p=3,n=s,l=lat