Original

मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् ।सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् ॥ ६८ ॥

Segmented

मणि-प्रवर-जुष्टम् च मुक्ता-हारम् अनुत्तमम् सीतायै प्रददौ रामः चन्द्र-रश्मि-सम-प्रभम्

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part
pos=i
मुक्ता मुक्ता pos=n,comp=y
हारम् हार pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
सीतायै सीता pos=n,g=f,c=4,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s