Original

वैदूर्यमणिचित्रे च वज्ररत्नविभूषिते ।वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥ ६७ ॥

Segmented

वैडूर्य-मणि-चित्रे च वज्र-रत्न-विभूषिते वालिन्-पुत्राय धृतिमान् अङ्गदाय अङ्गदे ददौ

Analysis

Word Lemma Parse
वैडूर्य वैडूर्य pos=n,comp=y
मणि मणि pos=n,comp=y
चित्रे चित्र pos=a,g=n,c=2,n=d
pos=i
वज्र वज्र pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषिते विभूषय् pos=va,g=n,c=2,n=d,f=part
वालिन् वालिन् pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
अङ्गदाय अङ्गद pos=n,g=m,c=4,n=s
अङ्गदे अङ्गद pos=n,g=n,c=2,n=d
ददौ दा pos=v,p=3,n=s,l=lit