Original

अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ।सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥ ६६ ॥

Segmented

अर्क-रश्मि-प्रतीकाशाम् काञ्चनीम् मणि-विग्रहाम् सुग्रीवाय स्रजम् दिव्याम् प्रायच्छन् मनुज-ऋषभः

Analysis

Word Lemma Parse
अर्क अर्क pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
प्रतीकाशाम् प्रतीकाश pos=n,g=f,c=2,n=s
काञ्चनीम् काञ्चन pos=a,g=f,c=2,n=s
मणि मणि pos=n,comp=y
विग्रहाम् विग्रह pos=n,g=f,c=2,n=s
सुग्रीवाय सुग्रीव pos=n,g=m,c=4,n=s
स्रजम् स्रज् pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
प्रायच्छन् प्रयम् pos=v,p=3,n=s,l=lan
मनुज मनुज pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s