Original

सहस्रशतमश्वानां धेनूनां च गवां तथा ।ददौ शतं वृषान्पूर्वं द्विजेभ्यो मनुजर्षभः ॥ ६४ ॥

Segmented

सहस्र-शतम् अश्वानाम् धेनूनाम् च गवाम् तथा ददौ शतम् वृषान् पूर्वम् द्विजेभ्यो मनुज-ऋषभः

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
धेनूनाम् धेनु pos=n,g=f,c=6,n=p
pos=i
गवाम् गो pos=n,g=,c=6,n=p
तथा तथा pos=i
ददौ दा pos=v,p=3,n=s,l=lit
शतम् शत pos=n,g=n,c=2,n=s
वृषान् वृष pos=n,g=m,c=2,n=p
पूर्वम् पूर्वम् pos=i
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
मनुज मनुज pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s