Original

भूमिः सस्यवती चैव फलवन्तश्च पादपाः ।गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥ ६३ ॥

Segmented

भूमिः सस्यवती च एव फलवन्तः च पादपाः गन्धवन्ति च पुष्पाणि बभूवू राघव-उत्सवे

Analysis

Word Lemma Parse
भूमिः भूमि pos=n,g=f,c=1,n=s
सस्यवती सस्यवत् pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
फलवन्तः फलवत् pos=a,g=m,c=1,n=p
pos=i
पादपाः पादप pos=n,g=m,c=1,n=p
गन्धवन्ति गन्धवत् pos=a,g=n,c=1,n=p
pos=i
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
बभूवू भू pos=v,p=3,n=p,l=lit
राघव राघव pos=n,comp=y
उत्सवे उत्सव pos=n,g=m,c=7,n=s