Original

प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाः ।अभिषेके तदर्हस्य तदा रामस्य धीमतः ॥ ६२ ॥

Segmented

प्रजगुः देव-गन्धर्वाः ननृतुः च अप्सरः-गणाः अभिषेके तद्-अर्हस्य तदा रामस्य धीमतः

Analysis

Word Lemma Parse
प्रजगुः प्रगा pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
ननृतुः नृत् pos=v,p=3,n=p,l=lit
pos=i
अप्सरः अप्सरस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
अभिषेके अभिषेक pos=n,g=m,c=7,n=s
तद् तद् pos=n,comp=y
अर्हस्य अर्ह pos=a,g=m,c=6,n=s
तदा तदा pos=i
रामस्य राम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s