Original

सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् ।मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥ ६१ ॥

Segmented

सर्व-रत्न-समायुक्तम् मणि-रत्न-विभूषितम् मुक्ता-हारम् नरेन्द्राय ददौ शक्र-प्रचोदितः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
मणि मणि pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
मुक्ता मुक्ता pos=n,comp=y
हारम् हार pos=n,g=m,c=2,n=s
नरेन्द्राय नरेन्द्र pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
शक्र शक्र pos=n,comp=y
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part