Original

मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ।राघवाय ददौ वायुर्वासवेन प्रचोदितः ॥ ६० ॥

Segmented

मालाम् ज्वलन्तीम् वपुषा काञ्चनीम् शत-पुष्कराम् राघवाय ददौ वायुः वासवेन प्रचोदितः

Analysis

Word Lemma Parse
मालाम् माला pos=n,g=f,c=2,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
काञ्चनीम् काञ्चन pos=a,g=f,c=2,n=s
शत शत pos=n,comp=y
पुष्कराम् पुष्कर pos=n,g=f,c=2,n=s
राघवाय राघव pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
वायुः वायु pos=n,g=m,c=1,n=s
वासवेन वासव pos=n,g=m,c=3,n=s
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part