Original

यथा च रोपितो वृक्षो जातश्चान्तर्निवेशने ।महांश्च सुदुरारोहो महास्कन्धः प्रशाखवान् ॥ ६ ॥

Segmented

यथा च रोपितो वृक्षो जातः च अन्तः निवेशने महांः च सु दुरारोहः महा-स्कन्धः प्रशाखवान्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
रोपितो रोपय् pos=va,g=m,c=1,n=s,f=part
वृक्षो वृक्ष pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
pos=i
अन्तः अन्तर् pos=i
निवेशने निवेशन pos=n,g=n,c=7,n=s
महांः महत् pos=a,g=m,c=1,n=s
pos=i
सु सु pos=i
दुरारोहः दुरारोह pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
प्रशाखवान् प्रशाखवत् pos=a,g=m,c=1,n=s