Original

ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा ।योधैश्चैवाभ्यषिञ्चंस्ते संप्रहृष्टाः सनैगमैः ॥ ५७ ॥

Segmented

ऋत्विग्भिः ब्राह्मणैः पूर्वम् कन्याभिः मन्त्रिभिस् तथा योधैः च एव अभ्यषिञ्चन् ते सम्प्रहृष्टाः स नैगमैः

Analysis

Word Lemma Parse
ऋत्विग्भिः ऋत्विज् pos=n,g=m,c=3,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
पूर्वम् पूर्वम् pos=i
कन्याभिः कन्या pos=n,g=f,c=3,n=p
मन्त्रिभिस् मन्त्रिन् pos=n,g=m,c=3,n=p
तथा तथा pos=i
योधैः योध pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
अभ्यषिञ्चन् अभिषिच् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सम्प्रहृष्टाः सम्प्रहृष् pos=va,g=m,c=1,n=p,f=part
pos=i
नैगमैः नैगम pos=n,g=m,c=3,n=p