Original

अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना ।सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ५६ ॥

Segmented

अभ्यषिञ्चन् नर-व्याघ्रम् प्रसन्नेन सुगन्धिना सलिलेन सहस्राक्षम् वसवो वासवम् यथा

Analysis

Word Lemma Parse
अभ्यषिञ्चन् अभिषिच् pos=v,p=3,n=s,l=lan
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
प्रसन्नेन प्रसद् pos=va,g=n,c=3,n=s,f=part
सुगन्धिना सुगन्धि pos=a,g=n,c=3,n=s
सलिलेन सलिल pos=n,g=n,c=3,n=s
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
वसवो वसु pos=n,g=m,c=1,n=p
वासवम् वासव pos=n,g=m,c=2,n=s
यथा यथा pos=i