Original

ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ।रामं रत्नमयो पीठे सहसीतं न्यवेशयत् ॥ ५४ ॥

Segmented

ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i