Original

रत्नकुम्भेन महता शीतं मारुतविक्रमः ।उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः ॥ ५२ ॥

Segmented

रत्न-कुम्भेन महता शीतम् मारुत-विक्रमः उत्तराच् च जलम् शीघ्रम् गरुड-अनिल-विक्रमः

Analysis

Word Lemma Parse
रत्न रत्न pos=n,comp=y
कुम्भेन कुम्भ pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
शीतम् शीत pos=a,g=n,c=2,n=s
मारुत मारुत pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
उत्तराच् उत्तर pos=a,g=m,c=5,n=s
pos=i
जलम् जल pos=n,g=n,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
गरुड गरुड pos=n,comp=y
अनिल अनिल pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s