Original

रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम् ।गवयः पश्चिमात्तोयमाजहार महार्णवात् ॥ ५१ ॥

Segmented

रक्तचन्दन-कर्पूरैः संवृतम् काञ्चनम् घटम् गवयः पश्चिमात् तोयम् आजहार महा-अर्णवात्

Analysis

Word Lemma Parse
रक्तचन्दन रक्तचन्दन pos=n,comp=y
कर्पूरैः कर्पूर pos=n,g=m,c=3,n=p
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s
घटम् घट pos=n,g=m,c=2,n=s
गवयः गवय pos=n,g=m,c=1,n=s
पश्चिमात् पश्चिम pos=a,g=m,c=5,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
आजहार आहृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अर्णवात् अर्णव pos=n,g=m,c=5,n=s