Original

गतिं खर इवाश्वस्य हंसस्येव च वायसः ।नान्वेतुमुत्सहे देव तव मार्गमरिंदम ॥ ५ ॥

Segmented

गतिम् खर इव अश्वस्य हंसस्य इव च वायसः न अन्वेतवै उत्सहे देव तव मार्गम् अरिंदम

Analysis

Word Lemma Parse
गतिम् गति pos=n,g=f,c=2,n=s
खर खर pos=n,g=m,c=1,n=s
इव इव pos=i
अश्वस्य अश्व pos=n,g=m,c=6,n=s
हंसस्य हंस pos=n,g=m,c=6,n=s
इव इव pos=i
pos=i
वायसः वायस pos=n,g=m,c=1,n=s
pos=i
अन्वेतवै अन्वि pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
देव देव pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s