Original

पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् ।सुषेणः सत्त्वसंपन्नः सर्वरत्नविभूषितम् ॥ ४९ ॥

Segmented

पूर्वात् समुद्रात् कलशम् जल-पूर्णम् अथ अनयत् सुषेणः सत्त्व-सम्पन्नः सर्व-रत्न-विभूषितम्

Analysis

Word Lemma Parse
पूर्वात् पूर्व pos=n,g=m,c=5,n=s
समुद्रात् समुद्र pos=n,g=m,c=5,n=s
कलशम् कलश pos=n,g=n,c=2,n=s
जल जल pos=n,comp=y
पूर्णम् पृ pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
अनयत् नी pos=v,p=3,n=s,l=lan
सुषेणः सुषेण pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part