Original

जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः ।ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ।नदीशतानां पञ्चानां जले कुम्भैरुपाहरन् ॥ ४८ ॥

Segmented

जाम्बवांः च हनूमांः च वेगदर्शी च वानरः ऋषभः च एव कलशाञ् जल-पूर्णान् अथ अनयन् नदी-शतानाम् पञ्चानाम् जले कुम्भैः उपाहरन्

Analysis

Word Lemma Parse
जाम्बवांः जाम्बवन्त् pos=n,g=m,c=1,n=s
pos=i
हनूमांः हनुमन्त् pos=n,g=,c=1,n=s
pos=i
वेगदर्शी वेगदर्शिन् pos=n,g=m,c=1,n=s
pos=i
वानरः वानर pos=n,g=m,c=1,n=s
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कलशाञ् कलश pos=n,g=m,c=2,n=p
जल जल pos=n,comp=y
पूर्णान् पृ pos=va,g=m,c=2,n=p,f=part
अथ अथ pos=i
अनयन् नी pos=v,p=3,n=p,l=lan
नदी नदी pos=n,comp=y
शतानाम् शत pos=n,g=m,c=6,n=p
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
जले जल pos=n,g=n,c=7,n=s
कुम्भैः कुम्भ pos=n,g=m,c=3,n=p
उपाहरन् उपहृ pos=v,p=3,n=p,l=lan