Original

सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् ।ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ ४५ ॥

Segmented

सौवर्णान् वानर-इन्द्राणाम् चतुर्णाम् चतुरो घटान् ददौ क्षिप्रम् स सुग्रीवः सर्व-रत्न-विभूषितान्

Analysis

Word Lemma Parse
सौवर्णान् सौवर्ण pos=a,g=m,c=2,n=p
वानर वानर pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
चतुरो चतुर् pos=n,g=m,c=2,n=p
घटान् घट pos=n,g=m,c=2,n=p
ददौ दा pos=v,p=3,n=s,l=lit
क्षिप्रम् क्षिप्रम् pos=i
तद् pos=n,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part