Original

उवाच च महातेजाः सुग्रीवं राघवानुजः ।अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४४ ॥

Segmented

उवाच च महा-तेजाः सुग्रीवम् राघव-अनुजः अभिषेकाय रामस्य दूतान् आज्ञापय प्रभो

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
राघव राघव pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
अभिषेकाय अभिषेक pos=n,g=m,c=4,n=s
रामस्य राम pos=n,g=m,c=6,n=s
दूतान् दूत pos=n,g=m,c=2,n=p
आज्ञापय आज्ञापय् pos=v,p=2,n=s,l=lot
प्रभो प्रभु pos=n,g=m,c=8,n=s