Original

ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च ।गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ ४३ ॥

Segmented

ततस् तैल-प्रदीपान् च पर्यङ्क-आस्तरणानि च गृहीत्वा विविशुः क्षिप्रम् शत्रुघ्नेन प्रचोदिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तैल तैल pos=n,comp=y
प्रदीपान् प्रदीप pos=n,g=m,c=2,n=p
pos=i
पर्यङ्क पर्यङ्क pos=n,comp=y
आस्तरणानि आस्तरण pos=n,g=n,c=2,n=p
pos=i
गृहीत्वा ग्रह् pos=vi
विविशुः विश् pos=v,p=3,n=p,l=lit
क्षिप्रम् क्षिप्रम् pos=i
शत्रुघ्नेन शत्रुघ्न pos=n,g=m,c=3,n=s
प्रचोदिताः प्रचोदय् pos=va,g=m,c=1,n=p,f=part