Original

तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः ।पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४२ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा भरतः सत्य-विक्रमः पाणौ गृहीत्वा सुग्रीवम् प्रविवेश तम् आलयम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भरतः भरत pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s