Original

यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् ।मुक्तावैदूर्यसंकीर्णं सुग्रीवस्य निवेदय ॥ ४१ ॥

Segmented

यच् च मद्-भवनम् श्रेष्ठम् स अशोक-वनिकम् महत् मुक्ता-वैडूर्य-संकीर्णम् सुग्रीवस्य निवेदय

Analysis

Word Lemma Parse
यच् यद् pos=n,g=n,c=1,n=s
pos=i
मद् मद् pos=n,comp=y
भवनम् भवन pos=n,g=n,c=1,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
pos=i
अशोक अशोक pos=n,comp=y
वनिकम् वनिका pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
मुक्ता मुक्ता pos=n,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
संकीर्णम् संकृ pos=va,g=n,c=1,n=s,f=part
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
निवेदय निवेदय् pos=v,p=2,n=s,l=lot