Original

अथाब्रवीद्राजपुत्रो भरतं धर्मिणां वरम् ।अथोपहितया वाचा मधुरं रघुनन्दनः ॥ ४० ॥

Segmented

अथ अब्रवीत् राज-पुत्रः भरतम् धर्मिणाम् वरम् अथ उपहितया वाचा मधुरम् रघुनन्दनः

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
धर्मिणाम् धर्मिन् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
अथ अथ pos=i
उपहितया उपधा pos=va,g=f,c=3,n=s,f=part
वाचा वाच् pos=n,g=f,c=3,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s