Original

वारिवेगेन महता भिन्नः सेतुरिव क्षरन् ।दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४ ॥

Segmented

वारि-वेगेन महता भिन्नः सेतुः इव क्षरन् दुर्बन्धनम् इदम् मन्ये राज्य-छिद्रम् असंवृतम्

Analysis

Word Lemma Parse
वारि वारि pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
भिन्नः भिद् pos=va,g=m,c=1,n=s,f=part
सेतुः सेतु pos=n,g=m,c=1,n=s
इव इव pos=i
क्षरन् क्षर् pos=va,g=m,c=1,n=s,f=part
दुर्बन्धनम् दुर्बन्धन pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
राज्य राज्य pos=n,comp=y
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
असंवृतम् असंवृत pos=a,g=n,c=2,n=s