Original

ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे ।ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ३८ ॥

Segmented

ततो ह्य् अभ्युच्छ्रयन् पौराः पताकास् ते गृहे गृहे ऐक्ष्वाक-अध्युषितम् रम्यम् आससाद पितुः गृहम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ह्य् हि pos=i
अभ्युच्छ्रयन् अभ्युच्छ्रि pos=v,p=3,n=p,l=lan
पौराः पौर pos=n,g=m,c=1,n=p
पताकास् पताका pos=n,g=f,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
गृहे गृह pos=n,g=n,c=7,n=s
गृहे गृह pos=n,g=n,c=7,n=s
ऐक्ष्वाक ऐक्ष्वाक pos=n,comp=y
अध्युषितम् अधिवस् pos=va,g=n,c=2,n=s,f=part
रम्यम् रम्य pos=a,g=n,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
गृहम् गृह pos=n,g=n,c=2,n=s