Original

सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे ।वानराणां च तत्कर्म व्याचचक्षेऽथ मन्त्रिणाम् ।श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः ॥ ३६ ॥

Segmented

सख्यम् च रामः सुग्रीवे प्रभावम् च अनिलात्मजे वानराणाम् च तत् कर्म व्याचचक्षे ऽथ मन्त्रिणाम् श्रुत्वा च विस्मयम् जग्मुः अयोध्या-पुर-वासिनः

Analysis

Word Lemma Parse
सख्यम् सख्य pos=n,g=n,c=2,n=s
pos=i
रामः राम pos=n,g=m,c=1,n=s
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
pos=i
अनिलात्मजे अनिलात्मज pos=n,g=m,c=7,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
व्याचचक्षे व्याचक्ष् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
मन्त्रिणाम् मन्त्रिन् pos=n,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
pos=i
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
अयोध्या अयोध्या pos=n,comp=y
पुर पुर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p