Original

अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः ।नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३५ ॥

Segmented

अक्षतम् जातरूपम् च गावः कन्यास् तथा द्विजाः नरा मोदक-हस्तासः च रामस्य पुरतो ययुः

Analysis

Word Lemma Parse
अक्षतम् अक्षत pos=a,g=m,c=2,n=s
जातरूपम् जातरूप pos=a,g=m,c=2,n=s
pos=i
गावः गो pos=n,g=,c=1,n=p
कन्यास् कन्या pos=n,g=f,c=1,n=p
तथा तथा pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
मोदक मोदक pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
पुरतो पुरतस् pos=i
ययुः या pos=v,p=3,n=p,l=lit