Original

स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः ।प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३४ ॥

Segmented

स पुरस् गामिन् तूर्यैस् ताल-स्वस्तिक-पाणिभिः प्रव्याहरद्भिः मुदितैः मङ्गलानि ययौ वृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुरस् पुरस् pos=i
गामिन् गामिन् pos=a,g=m,c=3,n=p
तूर्यैस् तूर्य pos=n,g=m,c=3,n=p
ताल ताल pos=n,comp=y
स्वस्तिक स्वस्तिक pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p
प्रव्याहरद्भिः प्रव्याहृ pos=va,g=m,c=3,n=p,f=part
मुदितैः मुद् pos=va,g=m,c=3,n=p,f=part
मङ्गलानि मङ्गल pos=n,g=n,c=2,n=p
ययौ या pos=v,p=3,n=s,l=lit
वृतः वृ pos=va,g=m,c=1,n=s,f=part