Original

अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः ।श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३३ ॥

Segmented

अमात्यैः ब्राह्मणैः च एव तथा प्रकृतिभिः वृतः श्रिया विरुरुचे रामो नक्षत्रैः इव चन्द्रमाः

Analysis

Word Lemma Parse
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
प्रकृतिभिः प्रकृति pos=n,g=f,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
विरुरुचे विरुच् pos=v,p=3,n=s,l=lit
रामो राम pos=n,g=m,c=1,n=s
नक्षत्रैः नक्षत्र pos=n,g=n,c=3,n=p
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s