Original

ददृशुस्ते समायान्तं राघवं सपुरःसरम् ।विराजमानं वपुषा रथेनातिरथं तदा ॥ ३१ ॥

Segmented

ददृशुस् ते समायान्तम् राघवम् स पुरःसरम् विराजमानम् वपुषा रथेन अतिरथम् तदा

Analysis

Word Lemma Parse
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
समायान्तम् समाया pos=va,g=m,c=2,n=s,f=part
राघवम् राघव pos=n,g=m,c=2,n=s
pos=i
पुरःसरम् पुरःसर pos=n,g=m,c=2,n=s
विराजमानम् विराज् pos=va,g=m,c=2,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अतिरथम् अतिरथ pos=n,g=m,c=2,n=s
तदा तदा pos=i