Original

धुरमेकाकिना न्यस्तामृषभेण बलीयसा ।किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥ ३ ॥

Segmented

धुरम् एकाकिना न्यस्ताम् ऋषभेण बलीयसा किशोर-वत् गुरुम् भारम् न वोढुम् अहम् उत्सहे

Analysis

Word Lemma Parse
धुरम् धुर् pos=n,g=f,c=2,n=s
एकाकिना एकाकिन् pos=a,g=m,c=3,n=s
न्यस्ताम् न्यस् pos=va,g=f,c=2,n=s,f=part
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
किशोर किशोर pos=n,comp=y
वत् वत् pos=i
गुरुम् गुरु pos=a,g=m,c=2,n=s
भारम् भार pos=n,g=m,c=2,n=s
pos=i
वोढुम् वह् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat