Original

ततः शत्रुंजयं नाम कुञ्जरं पर्वतोपमम् ।आरुरोह महातेजाः सुग्रीवो वानरेश्वरः ॥ २८ ॥

Segmented

ततः शत्रुंजयम् नाम कुञ्जरम् पर्वत-उपमम् आरुरोह महा-तेजाः सुग्रीवो वानर-ईश्वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत्रुंजयम् शत्रुंजय pos=n,g=m,c=2,n=s
नाम नाम pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s