Original

श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ।अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ २६ ॥

Segmented

श्वेतम् च वाल-व्यजनम् सुग्रीवो वानर-ईश्वरः अपरम् चन्द्र-संकाशम् राक्षस-इन्द्रः विभीषणः

Analysis

Word Lemma Parse
श्वेतम् श्वेत pos=a,g=n,c=2,n=s
pos=i
वाल वाल pos=n,comp=y
व्यजनम् व्यजन pos=n,g=n,c=2,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
अपरम् अपर pos=n,g=n,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s