Original

जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे ।लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत् ॥ २५ ॥

Segmented

जग्राह भरतो रश्मीञ् शत्रुघ्नः छत्रम् आददे लक्ष्मणो व्यजनम् तस्य मूर्ध्नि संपर्यवीजयत्

Analysis

Word Lemma Parse
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
भरतो भरत pos=n,g=m,c=1,n=s
रश्मीञ् रश्मि pos=n,g=m,c=2,n=p
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
व्यजनम् व्यजन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
संपर्यवीजयत् संपरिवीजय् pos=v,p=3,n=s,l=lan