Original

हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः ।प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २४ ॥

Segmented

हरि-युक्तम् सहस्राक्षो रथम् इन्द्र इव अनघः प्रययौ रथम् आस्थाय रामो नगरम् उत्तमम्

Analysis

Word Lemma Parse
हरि हरि pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
अनघः अनघ pos=a,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
रामो राम pos=n,g=m,c=1,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s